Hanuman Jayanti

Hanuman Jayanti 2010 falls on full moon (Purnima) day as per Vedic month of Chaitra. This year it is on 30th March. Hanuman Jayanthi is celebrated on birthday of Lord Hanumanji ( also known as Sankat MochanBajrang Bali and Anjaneya ). With Hanuman Chalisa recital, here is  Hanuman Mantra for the day:

ॐ ह्रां ह्रीं ॐ नमो भगवते श्रीमहाहनुमते नमः॥
om hrāṁ hrīṁ om namo bhagavate śrīmahāhanumate namaḥ||

Devotees recite Hanuman Chalisa and Hanuman Ashtak and  fast for  Hanumaan jayanti Vrata. It is celebrated all over India and abroad in many different ways. In Andhra Pradesh, Hanuman Jayanti is for 41-day Hanuman Jayanti Deeksha beginning on  Chaitra Purnima.

Find your future predictions during Hanuman Jayanti at http://decisioncare.org/astrology/. Please download Vedic Panchanga by Soorya-Sddhanta for the full year ( in English, Devanagari Hindi, Tamil, Telugu or  Kannada)  for free by visiting http://decisioncare.org/astrology and then from from the group page Ugadi Gudi Padva 2010 Vikram Samvat 2067 Vikruti Samvatsaram document section. There are many free astrological tools and horoscopes at http://decisioncare.org/astrology/ which help analyze your own individual horoscope on a daily basis .

These free tools are:

  • Daily Sun Sign horoscope,
  • Daily Moon Sign Horoscope,
  • Your Sun Sign, Moon Sign, Nakshatra
  • Your Vedic Horoscope,
  • Daily Personal transits based on your birth chart,
  • Vedic time cycle dasa mahadasa,
  • Create your life history for astrological analysis
  • Reading material to interpret your Transits and Horoscope in depth

It is a set of astrological tools that we believe you will love and learn to use more and more to feel the power of predictive astrology. Please login at our member site http://decisioncare.org/astrology/ to access these facilities.

For those who will like to recite, here is also

॥ श्री हनुमद्वाडवानलस्तोत्रम्॥
|| śrī hanumadvāḍavānalastotram ||
श्रीगणेशाय नमः।
śrīgaṇeśāya namaḥ |
ॐ अस्य श्रीहनुमद्वाडवानलस्तोत्रमन्त्रस्य
श्रीरामचन्द्र ऋषिः, श्रीवडवानलहनुमान् देवता,
मम समस्तरोगप्रशमनार्थं, आयुरारोग्यैश्वर्याभिवृद्ध्यर्थं,
समस्तपापक्षयार्थं, सीतारामचन्द्रप्रीत्यर्थं च
हनुमद्वाडवानलस्तोत्रजपमहं करिष्ये॥
om asya śrīhanumadvāḍavānalastotramantrasya
śrīrāmacandra ṛṣiḥ, śrīvaḍavānalahanumān devatā,
mama samastarogapraśamanārthaṁ, āyurārogyaiśvaryābhivṛddhyarthaṁ,
samastapāpakṣayārthaṁ, sītārāmacandraprītyarthaṁ ca
hanumadvāḍavānalastotrajapamahaṁ kariṣye ||

ॐ ह्रां ह्रीं ॐ नमो भगवते श्री महाहनुमते प्रकटपराक्रम
सकलदिङ्मण्डलयशोवितानधवलीकृतजगत्त्रितय वज्रदेह
रुद्रावतार लङ्कापुरीदहन उमाअमलमन्त्र उदधिबन्धन
दशशिरःकृतान्तक सीताश्वसन वायुपुत्र अञ्जनीगर्भसम्भूत
श्रीरामलक्ष्मणानन्दकर कपिसैन्यप्राकार सुग्रीवसाह्य
रणपर्वतोत्पाटन कुमारब्रह्मचारिन् गभीरनाद
सर्वपापग्रहवारण सर्वज्वरोच्चाटन डाकिनीविध्वंसन
om hrāṁ hrīṁ om namo bhagavate śrī mahāhanumate prakaṭaparākrama
sakaladiṅmaṇḍalayaśovitānadhavalīkṛtajagattritaya vajradeha
rudrāvatāra laṅkāpurīdahana umāamalamantra udadhibandhana
daśaśiraḥkṛtāntaka sītāśvasana vāyuputra añjanīgarbhasambhūta
śrīrāmalakṣmaṇānandakara kapisainyaprākāra sugrīvasāhya
raṇaparvatotpāṭana kumārabrahmacārin gabhīranāda
sarvapāpagrahavāraṇa sarvajvaroccāṭana ḍākinīvidhvaṁsana

ॐ ह्रां ह्रीं ॐ नमो भगवते महावीरवीराय सर्वदुःखनिवारणाय
ग्रहमण्डलसर्वभूतमण्डलसर्वपिशाचमण्डलोच्चाटन
भूतज्वरएकाहिकज्वरद्व्याहिकज्वरत्र्याहिकज्वरचातुर्थिकज्वर-
सन्तापज्वरविषमज्वरतापज्वरमाहेश्वरवैष्णवज्वरान् छिन्धि छिन्धि
यक्षब्रह्मराक्षसभूतप्रेतपिशाचान् उच्चाटय उच्चाटय
om hrāṁ hrīṁ om namo bhagavate mahāvīravīrāya sarvaduḥkhanivāraṇāya
grahamaṇḍalasarvabhūtamaṇḍalasarvapiśācamaṇḍaloccāṭana
bhūtajvaraekāhikajvaradvyāhikajvaratryāhikajvaracāturthikajvara-
santāpajvaraviṣamajvaratāpajvaramāheśvaravaiṣṇavajvarān chindhi chindhi
yakṣabrahmarākṣasabhūtapretapiśācān uccāṭaya uccāṭaya

ॐ ह्रां ह्रीं ॐ नमो भगवते श्रीमहाहनुमते
om hrāṁ hrīṁ om namo bhagavate śrīmahāhanumate
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः आं हां हां हां औं सौं एहि एहि एहि
ॐहं ॐहं ॐहं ॐहं ॐनमो भगवते श्रीमहाहनुमते
श्रवणचक्षुर्भूतानां शाकिनीडाकिनीनां विषमदुष्टानां
सर्वविषं हर हर आकाशभुवनं भेदय भेदय छेदय छेदय
मारय मारय शोषय शोषय मोहय मोहय ज्वालय ज्वालय
प्रहारय प्रहारय सकलमायां भेदय भेदय
om hrāṁ hrīṁ hrūṁ hraiṁ hrauṁ hraḥ āṁ hāṁ hāṁ hāṁ auṁ sauṁ ehi ehi ehi
omhaṁ omhaṁ omhaṁ omhaṁ omnamo bhagavate śrīmahāhanumate
śravaṇacakṣurbhūtānāṁ śākinīḍākinīnāṁ viṣamaduṣṭānāṁ
sarvaviṣaṁ hara hara ākāśabhuvanaṁ bhedaya bhedaya chedaya chedaya
māraya māraya śoṣaya śoṣaya mohaya mohaya jvālaya jvālaya
prahāraya prahāraya sakalamāyāṁ bhedaya bhedaya

ॐ ह्रां ह्रीं ॐ नमो भगवते महाहनुमते सर्व ग्रहोच्चाटन
परबलं क्षोभय क्षोभय सकलबन्धनमोक्षणं कुरु कुरु
शिरःशूलगुल्मशूलसर्वशूलान्निर्मूलय निर्मूलय
नागपाशानन्तवासुकितक्षककर्कोटककालियान्
यक्षकुलजलगतबिलगतरात्रिञ्चरदिवाचर
सर्वान्निर्विषं कुरु कुरु स्वाहा॥
om hrāṁ hrīṁ om namo bhagavate mahāhanumate sarva grahoccāṭana
parabalaṁ kṣobhaya kṣobhaya sakalabandhanamokṣaṇaṁ kuru kuru
śiraḥśūlagulmaśūlasarvaśūlānnirmūlaya nirmūlaya
nāgapāśānantavāsukitakṣakakarkoṭakakāliyān
yakṣakulajalagatabilagatarātriñcaradivācara
sarvānnirviṣaṁ kuru kuru svāhā ||

राजभयचोरभयपरमन्त्रपरयन्त्रपरतन्त्रपरविद्याच्छेदय छेदय
स्वमन्त्रस्वयन्त्रस्वतन्त्रस्वविद्याः प्रकटय प्रकटय
सर्वारिष्टान्नाशय नाशय सर्वशत्रून्नाशय नाशय
असाध्यं साधय साधय हुं फट् स्वाहा॥
rājabhayacorabhayaparamantraparayantraparatantraparavidyācchedaya chedaya
svamantrasvayantrasvatantrasvavidyāḥ prakaṭaya prakaṭaya
sarvāriṣṭānnāśaya nāśaya sarvaśatrūnnāśaya nāśaya
asādhyaṁ sādhaya sādhaya huṁ phaṭ svāhā ||
॥ इति श्रीविभीषणकृतं हनुमद्वाडवानलस्तोत्रं सम्पूर्णम्॥
|| iti śrīvibhīṣaṇakṛtaṁ hanumadvāḍavānalastotraṁ sampūrṇam ||

Receive Free Predictions for Special Life Events, Horoscopes, Daily Transits and Much More!

Translate »